indra uvāca –
namasteஉstu mahāmāye śrīpīṭhe surapūjite |
śaṅkhacakra gadāhaste mahālakṣmi namoஉstu te || 1 ||
śaṅkhacakra gadāhaste mahālakṣmi namoஉstu te || 1 ||
namaste garuḍārūḍhe kolāsura bhayaṅkari |
sarvapāpahare devi mahālakṣmi namoஉstu te || 2 ||
sarvapāpahare devi mahālakṣmi namoஉstu te || 2 ||
sarvaṅñe sarvavarade sarva duṣṭa bhayaṅkari |
sarvaduḥkha hare devi mahālakṣmi namoஉstu te || 3 ||
sarvaduḥkha hare devi mahālakṣmi namoஉstu te || 3 ||
siddhi buddhi prade devi bhukti mukti pradāyini |
mantra mūrte sadā devi mahālakṣmi namoஉstu te || 4 ||
mantra mūrte sadā devi mahālakṣmi namoஉstu te || 4 ||
ādyanta rahite devi ādiśakti maheśvari |
yogaṅñe yoga sambhūte mahālakṣmi namoஉstu te || 5 ||
yogaṅñe yoga sambhūte mahālakṣmi namoஉstu te || 5 ||
sthūla sūkṣma mahāraudre mahāśakti mahodare |
mahā pāpa hare devi mahālakṣmi namoஉstu te || 6 ||
mahā pāpa hare devi mahālakṣmi namoஉstu te || 6 ||
padmāsana sthite devi parabrahma svarūpiṇi |
parameśi jaganmātaḥ mahālakṣmi namoஉstu te || 7 ||
parameśi jaganmātaḥ mahālakṣmi namoஉstu te || 7 ||
śvetāmbaradhare devi nānālaṅkāra bhūṣite |
jagasthite jaganmātaḥ mahālakṣmi namoஉstu te || 8 ||
jagasthite jaganmātaḥ mahālakṣmi namoஉstu te || 8 ||
mahālakṣmaṣṭakaṃ stotraṃ yaḥ paṭhed bhaktimān naraḥ |
sarva siddhi mavāpnoti rājyaṃ prāpnoti sarvadā ||
sarva siddhi mavāpnoti rājyaṃ prāpnoti sarvadā ||
ekakāle paṭhennityaṃ mahāpāpa vināśanam |
dvikālṃ yaḥ paṭhennityaṃ dhana dhānya samanvitaḥ ||
dvikālṃ yaḥ paṭhennityaṃ dhana dhānya samanvitaḥ ||
trikālaṃ yaḥ paṭhennityaṃ mahāśatru vināśanam |
mahālakṣmī rbhaven-nityaṃ prasannā varadā śubhā ||
mahālakṣmī rbhaven-nityaṃ prasannā varadā śubhā ||
[intyakṛta śrī mahālakṣmyaṣṭaka stotraṃ sampūrṇam]
इन्द्र उवाच –
नमस्तेஉस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्र गदाहस्ते महालक्ष्मि नमोஉस्तु ते ॥ 1 ॥
शङ्खचक्र गदाहस्ते महालक्ष्मि नमोஉस्तु ते ॥ 1 ॥
नमस्ते गरुडारूढे कोलासुर भयङ्करि ।
सर्वपापहरे देवि महालक्ष्मि नमोஉस्तु ते ॥ 2 ॥
सर्वपापहरे देवि महालक्ष्मि नमोஉस्तु ते ॥ 2 ॥
सर्वज्ञे सर्ववरदे सर्व दुष्ट भयङ्करि ।
सर्वदुःख हरे देवि महालक्ष्मि नमोஉस्तु ते ॥ 3 ॥
सर्वदुःख हरे देवि महालक्ष्मि नमोஉस्तु ते ॥ 3 ॥
सिद्धि बुद्धि प्रदे देवि भुक्ति मुक्ति प्रदायिनि ।
मन्त्र मूर्ते सदा देवि महालक्ष्मि नमोஉस्तु ते ॥ 4 ॥
मन्त्र मूर्ते सदा देवि महालक्ष्मि नमोஉस्तु ते ॥ 4 ॥
आद्यन्त रहिते देवि आदिशक्ति महेश्वरि ।
योगज्ञे योग सम्भूते महालक्ष्मि नमोஉस्तु ते ॥ 5 ॥
योगज्ञे योग सम्भूते महालक्ष्मि नमोஉस्तु ते ॥ 5 ॥
स्थूल सूक्ष्म महारौद्रे महाशक्ति महोदरे ।
महा पाप हरे देवि महालक्ष्मि नमोஉस्तु ते ॥ 6 ॥
महा पाप हरे देवि महालक्ष्मि नमोஉस्तु ते ॥ 6 ॥
पद्मासन स्थिते देवि परब्रह्म स्वरूपिणि ।
परमेशि जगन्मातः महालक्ष्मि नमोஉस्तु ते ॥ 7 ॥
परमेशि जगन्मातः महालक्ष्मि नमोஉस्तु ते ॥ 7 ॥
श्वेताम्बरधरे देवि नानालङ्कार भूषिते ।
जगस्थिते जगन्मातः महालक्ष्मि नमोஉस्तु ते ॥ 8 ॥
जगस्थिते जगन्मातः महालक्ष्मि नमोஉस्तु ते ॥ 8 ॥
महालक्ष्मष्टकं स्तोत्रं यः पठेद् भक्तिमान् नरः ।
सर्व सिद्धि मवाप्नोति राज्यं प्राप्नोति सर्वदा ॥
सर्व सिद्धि मवाप्नोति राज्यं प्राप्नोति सर्वदा ॥
एककाले पठेन्नित्यं महापाप विनाशनम् ।
द्विकाल्ं यः पठेन्नित्यं धन धान्य समन्वितः ॥
द्विकाल्ं यः पठेन्नित्यं धन धान्य समन्वितः ॥
त्रिकालं यः पठेन्नित्यं महाशत्रु विनाशनम् ।
महालक्ष्मी र्भवेन्-नित्यं प्रसन्ना वरदा शुभा ॥
महालक्ष्मी र्भवेन्-नित्यं प्रसन्ना वरदा शुभा ॥
[इन्त्यकृत श्री महालक्ष्म्यष्टक स्तोत्रं सम्पूर्णम्]
إرسال تعليق